Declension table of ?sahastha

Deva

MasculineSingularDualPlural
Nominativesahasthaḥ sahasthau sahasthāḥ
Vocativesahastha sahasthau sahasthāḥ
Accusativesahastham sahasthau sahasthān
Instrumentalsahasthena sahasthābhyām sahasthaiḥ sahasthebhiḥ
Dativesahasthāya sahasthābhyām sahasthebhyaḥ
Ablativesahasthāt sahasthābhyām sahasthebhyaḥ
Genitivesahasthasya sahasthayoḥ sahasthānām
Locativesahasthe sahasthayoḥ sahastheṣu

Compound sahastha -

Adverb -sahastham -sahasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria