Declension table of ?sahasta

Deva

MasculineSingularDualPlural
Nominativesahastaḥ sahastau sahastāḥ
Vocativesahasta sahastau sahastāḥ
Accusativesahastam sahastau sahastān
Instrumentalsahastena sahastābhyām sahastaiḥ sahastebhiḥ
Dativesahastāya sahastābhyām sahastebhyaḥ
Ablativesahastāt sahastābhyām sahastebhyaḥ
Genitivesahastasya sahastayoḥ sahastānām
Locativesahaste sahastayoḥ sahasteṣu

Compound sahasta -

Adverb -sahastam -sahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria