Declension table of sahasrika

Deva

MasculineSingularDualPlural
Nominativesahasrikaḥ sahasrikau sahasrikāḥ
Vocativesahasrika sahasrikau sahasrikāḥ
Accusativesahasrikam sahasrikau sahasrikān
Instrumentalsahasrikeṇa sahasrikābhyām sahasrikaiḥ sahasrikebhiḥ
Dativesahasrikāya sahasrikābhyām sahasrikebhyaḥ
Ablativesahasrikāt sahasrikābhyām sahasrikebhyaḥ
Genitivesahasrikasya sahasrikayoḥ sahasrikāṇām
Locativesahasrike sahasrikayoḥ sahasrikeṣu

Compound sahasrika -

Adverb -sahasrikam -sahasrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria