Declension table of ?sahasrekṣaṇa

Deva

NeuterSingularDualPlural
Nominativesahasrekṣaṇam sahasrekṣaṇe sahasrekṣaṇāni
Vocativesahasrekṣaṇa sahasrekṣaṇe sahasrekṣaṇāni
Accusativesahasrekṣaṇam sahasrekṣaṇe sahasrekṣaṇāni
Instrumentalsahasrekṣaṇena sahasrekṣaṇābhyām sahasrekṣaṇaiḥ
Dativesahasrekṣaṇāya sahasrekṣaṇābhyām sahasrekṣaṇebhyaḥ
Ablativesahasrekṣaṇāt sahasrekṣaṇābhyām sahasrekṣaṇebhyaḥ
Genitivesahasrekṣaṇasya sahasrekṣaṇayoḥ sahasrekṣaṇānām
Locativesahasrekṣaṇe sahasrekṣaṇayoḥ sahasrekṣaṇeṣu

Compound sahasrekṣaṇa -

Adverb -sahasrekṣaṇam -sahasrekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria