Declension table of ?sahasraśravaṇa

Deva

MasculineSingularDualPlural
Nominativesahasraśravaṇaḥ sahasraśravaṇau sahasraśravaṇāḥ
Vocativesahasraśravaṇa sahasraśravaṇau sahasraśravaṇāḥ
Accusativesahasraśravaṇam sahasraśravaṇau sahasraśravaṇān
Instrumentalsahasraśravaṇena sahasraśravaṇābhyām sahasraśravaṇaiḥ sahasraśravaṇebhiḥ
Dativesahasraśravaṇāya sahasraśravaṇābhyām sahasraśravaṇebhyaḥ
Ablativesahasraśravaṇāt sahasraśravaṇābhyām sahasraśravaṇebhyaḥ
Genitivesahasraśravaṇasya sahasraśravaṇayoḥ sahasraśravaṇānām
Locativesahasraśravaṇe sahasraśravaṇayoḥ sahasraśravaṇeṣu

Compound sahasraśravaṇa -

Adverb -sahasraśravaṇam -sahasraśravaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria