Declension table of ?sahasraśikharā

Deva

FeminineSingularDualPlural
Nominativesahasraśikharā sahasraśikhare sahasraśikharāḥ
Vocativesahasraśikhare sahasraśikhare sahasraśikharāḥ
Accusativesahasraśikharām sahasraśikhare sahasraśikharāḥ
Instrumentalsahasraśikharayā sahasraśikharābhyām sahasraśikharābhiḥ
Dativesahasraśikharāyai sahasraśikharābhyām sahasraśikharābhyaḥ
Ablativesahasraśikharāyāḥ sahasraśikharābhyām sahasraśikharābhyaḥ
Genitivesahasraśikharāyāḥ sahasraśikharayoḥ sahasraśikharāṇām
Locativesahasraśikharāyām sahasraśikharayoḥ sahasraśikharāsu

Adverb -sahasraśikharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria