Declension table of ?sahasraśikhara

Deva

MasculineSingularDualPlural
Nominativesahasraśikharaḥ sahasraśikharau sahasraśikharāḥ
Vocativesahasraśikhara sahasraśikharau sahasraśikharāḥ
Accusativesahasraśikharam sahasraśikharau sahasraśikharān
Instrumentalsahasraśikhareṇa sahasraśikharābhyām sahasraśikharaiḥ sahasraśikharebhiḥ
Dativesahasraśikharāya sahasraśikharābhyām sahasraśikharebhyaḥ
Ablativesahasraśikharāt sahasraśikharābhyām sahasraśikharebhyaḥ
Genitivesahasraśikharasya sahasraśikharayoḥ sahasraśikharāṇām
Locativesahasraśikhare sahasraśikharayoḥ sahasraśikhareṣu

Compound sahasraśikhara -

Adverb -sahasraśikharam -sahasraśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria