Declension table of ?sahasraśīrṣan

Deva

NeuterSingularDualPlural
Nominativesahasraśīrṣa sahasraśīrṣṇī sahasraśīrṣaṇī sahasraśīrṣāṇi
Vocativesahasraśīrṣan sahasraśīrṣa sahasraśīrṣṇī sahasraśīrṣaṇī sahasraśīrṣāṇi
Accusativesahasraśīrṣa sahasraśīrṣṇī sahasraśīrṣaṇī sahasraśīrṣāṇi
Instrumentalsahasraśīrṣṇā sahasraśīrṣabhyām sahasraśīrṣabhiḥ
Dativesahasraśīrṣṇe sahasraśīrṣabhyām sahasraśīrṣabhyaḥ
Ablativesahasraśīrṣṇaḥ sahasraśīrṣabhyām sahasraśīrṣabhyaḥ
Genitivesahasraśīrṣṇaḥ sahasraśīrṣṇoḥ sahasraśīrṣṇām
Locativesahasraśīrṣṇi sahasraśīrṣaṇi sahasraśīrṣṇoḥ sahasraśīrṣasu

Compound sahasraśīrṣa -

Adverb -sahasraśīrṣa -sahasraśīrṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria