Declension table of ?sahasraśīrṣa

Deva

NeuterSingularDualPlural
Nominativesahasraśīrṣam sahasraśīrṣe sahasraśīrṣāṇi
Vocativesahasraśīrṣa sahasraśīrṣe sahasraśīrṣāṇi
Accusativesahasraśīrṣam sahasraśīrṣe sahasraśīrṣāṇi
Instrumentalsahasraśīrṣeṇa sahasraśīrṣābhyām sahasraśīrṣaiḥ
Dativesahasraśīrṣāya sahasraśīrṣābhyām sahasraśīrṣebhyaḥ
Ablativesahasraśīrṣāt sahasraśīrṣābhyām sahasraśīrṣebhyaḥ
Genitivesahasraśīrṣasya sahasraśīrṣayoḥ sahasraśīrṣāṇām
Locativesahasraśīrṣe sahasraśīrṣayoḥ sahasraśīrṣeṣu

Compound sahasraśīrṣa -

Adverb -sahasraśīrṣam -sahasraśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria