Declension table of ?sahasraśakti

Deva

NeuterSingularDualPlural
Nominativesahasraśakti sahasraśaktinī sahasraśaktīni
Vocativesahasraśakti sahasraśaktinī sahasraśaktīni
Accusativesahasraśakti sahasraśaktinī sahasraśaktīni
Instrumentalsahasraśaktinā sahasraśaktibhyām sahasraśaktibhiḥ
Dativesahasraśaktine sahasraśaktibhyām sahasraśaktibhyaḥ
Ablativesahasraśaktinaḥ sahasraśaktibhyām sahasraśaktibhyaḥ
Genitivesahasraśaktinaḥ sahasraśaktinoḥ sahasraśaktīnām
Locativesahasraśaktini sahasraśaktinoḥ sahasraśaktiṣu

Compound sahasraśakti -

Adverb -sahasraśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria