Declension table of ?sahasraśākha

Deva

MasculineSingularDualPlural
Nominativesahasraśākhaḥ sahasraśākhau sahasraśākhāḥ
Vocativesahasraśākha sahasraśākhau sahasraśākhāḥ
Accusativesahasraśākham sahasraśākhau sahasraśākhān
Instrumentalsahasraśākhena sahasraśākhābhyām sahasraśākhaiḥ sahasraśākhebhiḥ
Dativesahasraśākhāya sahasraśākhābhyām sahasraśākhebhyaḥ
Ablativesahasraśākhāt sahasraśākhābhyām sahasraśākhebhyaḥ
Genitivesahasraśākhasya sahasraśākhayoḥ sahasraśākhānām
Locativesahasraśākhe sahasraśākhayoḥ sahasraśākheṣu

Compound sahasraśākha -

Adverb -sahasraśākham -sahasraśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria