Declension table of ?sahasraśṛṅgā

Deva

FeminineSingularDualPlural
Nominativesahasraśṛṅgā sahasraśṛṅge sahasraśṛṅgāḥ
Vocativesahasraśṛṅge sahasraśṛṅge sahasraśṛṅgāḥ
Accusativesahasraśṛṅgām sahasraśṛṅge sahasraśṛṅgāḥ
Instrumentalsahasraśṛṅgayā sahasraśṛṅgābhyām sahasraśṛṅgābhiḥ
Dativesahasraśṛṅgāyai sahasraśṛṅgābhyām sahasraśṛṅgābhyaḥ
Ablativesahasraśṛṅgāyāḥ sahasraśṛṅgābhyām sahasraśṛṅgābhyaḥ
Genitivesahasraśṛṅgāyāḥ sahasraśṛṅgayoḥ sahasraśṛṅgāṇām
Locativesahasraśṛṅgāyām sahasraśṛṅgayoḥ sahasraśṛṅgāsu

Adverb -sahasraśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria