Declension table of ?sahasraśṛṅga

Deva

NeuterSingularDualPlural
Nominativesahasraśṛṅgam sahasraśṛṅge sahasraśṛṅgāṇi
Vocativesahasraśṛṅga sahasraśṛṅge sahasraśṛṅgāṇi
Accusativesahasraśṛṅgam sahasraśṛṅge sahasraśṛṅgāṇi
Instrumentalsahasraśṛṅgeṇa sahasraśṛṅgābhyām sahasraśṛṅgaiḥ
Dativesahasraśṛṅgāya sahasraśṛṅgābhyām sahasraśṛṅgebhyaḥ
Ablativesahasraśṛṅgāt sahasraśṛṅgābhyām sahasraśṛṅgebhyaḥ
Genitivesahasraśṛṅgasya sahasraśṛṅgayoḥ sahasraśṛṅgāṇām
Locativesahasraśṛṅge sahasraśṛṅgayoḥ sahasraśṛṅgeṣu

Compound sahasraśṛṅga -

Adverb -sahasraśṛṅgam -sahasraśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria