Declension table of ?sahasrayajñatīrtha

Deva

NeuterSingularDualPlural
Nominativesahasrayajñatīrtham sahasrayajñatīrthe sahasrayajñatīrthāni
Vocativesahasrayajñatīrtha sahasrayajñatīrthe sahasrayajñatīrthāni
Accusativesahasrayajñatīrtham sahasrayajñatīrthe sahasrayajñatīrthāni
Instrumentalsahasrayajñatīrthena sahasrayajñatīrthābhyām sahasrayajñatīrthaiḥ
Dativesahasrayajñatīrthāya sahasrayajñatīrthābhyām sahasrayajñatīrthebhyaḥ
Ablativesahasrayajñatīrthāt sahasrayajñatīrthābhyām sahasrayajñatīrthebhyaḥ
Genitivesahasrayajñatīrthasya sahasrayajñatīrthayoḥ sahasrayajñatīrthānām
Locativesahasrayajñatīrthe sahasrayajñatīrthayoḥ sahasrayajñatīrtheṣu

Compound sahasrayajñatīrtha -

Adverb -sahasrayajñatīrtham -sahasrayajñatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria