Declension table of ?sahasrayāman

Deva

NeuterSingularDualPlural
Nominativesahasrayāma sahasrayāmṇī sahasrayāmāṇi
Vocativesahasrayāman sahasrayāma sahasrayāmṇī sahasrayāmāṇi
Accusativesahasrayāma sahasrayāmṇī sahasrayāmāṇi
Instrumentalsahasrayāmṇā sahasrayāmabhyām sahasrayāmabhiḥ
Dativesahasrayāmṇe sahasrayāmabhyām sahasrayāmabhyaḥ
Ablativesahasrayāmṇaḥ sahasrayāmabhyām sahasrayāmabhyaḥ
Genitivesahasrayāmṇaḥ sahasrayāmṇoḥ sahasrayāmṇām
Locativesahasrayāmṇi sahasrayāmaṇi sahasrayāmṇoḥ sahasrayāmasu

Compound sahasrayāma -

Adverb -sahasrayāma -sahasrayāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria