Declension table of ?sahasravartman

Deva

NeuterSingularDualPlural
Nominativesahasravartma sahasravartmanī sahasravartmāni
Vocativesahasravartman sahasravartma sahasravartmanī sahasravartmāni
Accusativesahasravartma sahasravartmanī sahasravartmāni
Instrumentalsahasravartmanā sahasravartmabhyām sahasravartmabhiḥ
Dativesahasravartmane sahasravartmabhyām sahasravartmabhyaḥ
Ablativesahasravartmanaḥ sahasravartmabhyām sahasravartmabhyaḥ
Genitivesahasravartmanaḥ sahasravartmanoḥ sahasravartmanām
Locativesahasravartmani sahasravartmanoḥ sahasravartmasu

Compound sahasravartma -

Adverb -sahasravartma -sahasravartmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria