Declension table of ?sahasravaliśā

Deva

FeminineSingularDualPlural
Nominativesahasravaliśā sahasravaliśe sahasravaliśāḥ
Vocativesahasravaliśe sahasravaliśe sahasravaliśāḥ
Accusativesahasravaliśām sahasravaliśe sahasravaliśāḥ
Instrumentalsahasravaliśayā sahasravaliśābhyām sahasravaliśābhiḥ
Dativesahasravaliśāyai sahasravaliśābhyām sahasravaliśābhyaḥ
Ablativesahasravaliśāyāḥ sahasravaliśābhyām sahasravaliśābhyaḥ
Genitivesahasravaliśāyāḥ sahasravaliśayoḥ sahasravaliśānām
Locativesahasravaliśāyām sahasravaliśayoḥ sahasravaliśāsu

Adverb -sahasravaliśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria