Declension table of ?sahasravadanā

Deva

FeminineSingularDualPlural
Nominativesahasravadanā sahasravadane sahasravadanāḥ
Vocativesahasravadane sahasravadane sahasravadanāḥ
Accusativesahasravadanām sahasravadane sahasravadanāḥ
Instrumentalsahasravadanayā sahasravadanābhyām sahasravadanābhiḥ
Dativesahasravadanāyai sahasravadanābhyām sahasravadanābhyaḥ
Ablativesahasravadanāyāḥ sahasravadanābhyām sahasravadanābhyaḥ
Genitivesahasravadanāyāḥ sahasravadanayoḥ sahasravadanānām
Locativesahasravadanāyām sahasravadanayoḥ sahasravadanāsu

Adverb -sahasravadanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria