Declension table of ?sahasravadana

Deva

NeuterSingularDualPlural
Nominativesahasravadanam sahasravadane sahasravadanāni
Vocativesahasravadana sahasravadane sahasravadanāni
Accusativesahasravadanam sahasravadane sahasravadanāni
Instrumentalsahasravadanena sahasravadanābhyām sahasravadanaiḥ
Dativesahasravadanāya sahasravadanābhyām sahasravadanebhyaḥ
Ablativesahasravadanāt sahasravadanābhyām sahasravadanebhyaḥ
Genitivesahasravadanasya sahasravadanayoḥ sahasravadanānām
Locativesahasravadane sahasravadanayoḥ sahasravadaneṣu

Compound sahasravadana -

Adverb -sahasravadanam -sahasravadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria