Declension table of ?sahasravadana

Deva

MasculineSingularDualPlural
Nominativesahasravadanaḥ sahasravadanau sahasravadanāḥ
Vocativesahasravadana sahasravadanau sahasravadanāḥ
Accusativesahasravadanam sahasravadanau sahasravadanān
Instrumentalsahasravadanena sahasravadanābhyām sahasravadanaiḥ sahasravadanebhiḥ
Dativesahasravadanāya sahasravadanābhyām sahasravadanebhyaḥ
Ablativesahasravadanāt sahasravadanābhyām sahasravadanebhyaḥ
Genitivesahasravadanasya sahasravadanayoḥ sahasravadanānām
Locativesahasravadane sahasravadanayoḥ sahasravadaneṣu

Compound sahasravadana -

Adverb -sahasravadanam -sahasravadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria