Declension table of ?sahasravāka

Deva

NeuterSingularDualPlural
Nominativesahasravākam sahasravāke sahasravākāṇi
Vocativesahasravāka sahasravāke sahasravākāṇi
Accusativesahasravākam sahasravāke sahasravākāṇi
Instrumentalsahasravākeṇa sahasravākābhyām sahasravākaiḥ
Dativesahasravākāya sahasravākābhyām sahasravākebhyaḥ
Ablativesahasravākāt sahasravākābhyām sahasravākebhyaḥ
Genitivesahasravākasya sahasravākayoḥ sahasravākāṇām
Locativesahasravāke sahasravākayoḥ sahasravākeṣu

Compound sahasravāka -

Adverb -sahasravākam -sahasravākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria