Declension table of ?sahasravāka

Deva

MasculineSingularDualPlural
Nominativesahasravākaḥ sahasravākau sahasravākāḥ
Vocativesahasravāka sahasravākau sahasravākāḥ
Accusativesahasravākam sahasravākau sahasravākān
Instrumentalsahasravākeṇa sahasravākābhyām sahasravākaiḥ sahasravākebhiḥ
Dativesahasravākāya sahasravākābhyām sahasravākebhyaḥ
Ablativesahasravākāt sahasravākābhyām sahasravākebhyaḥ
Genitivesahasravākasya sahasravākayoḥ sahasravākāṇām
Locativesahasravāke sahasravākayoḥ sahasravākeṣu

Compound sahasravāka -

Adverb -sahasravākam -sahasravākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria