Declension table of ?sahasrastukā

Deva

FeminineSingularDualPlural
Nominativesahasrastukā sahasrastuke sahasrastukāḥ
Vocativesahasrastuke sahasrastuke sahasrastukāḥ
Accusativesahasrastukām sahasrastuke sahasrastukāḥ
Instrumentalsahasrastukayā sahasrastukābhyām sahasrastukābhiḥ
Dativesahasrastukāyai sahasrastukābhyām sahasrastukābhyaḥ
Ablativesahasrastukāyāḥ sahasrastukābhyām sahasrastukābhyaḥ
Genitivesahasrastukāyāḥ sahasrastukayoḥ sahasrastukānām
Locativesahasrastukāyām sahasrastukayoḥ sahasrastukāsu

Adverb -sahasrastukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria