Declension table of ?sahasrastuka

Deva

NeuterSingularDualPlural
Nominativesahasrastukam sahasrastuke sahasrastukāni
Vocativesahasrastuka sahasrastuke sahasrastukāni
Accusativesahasrastukam sahasrastuke sahasrastukāni
Instrumentalsahasrastukena sahasrastukābhyām sahasrastukaiḥ
Dativesahasrastukāya sahasrastukābhyām sahasrastukebhyaḥ
Ablativesahasrastukāt sahasrastukābhyām sahasrastukebhyaḥ
Genitivesahasrastukasya sahasrastukayoḥ sahasrastukānām
Locativesahasrastuke sahasrastukayoḥ sahasrastukeṣu

Compound sahasrastuka -

Adverb -sahasrastukam -sahasrastukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria