Declension table of ?sahasrasthūṇa

Deva

NeuterSingularDualPlural
Nominativesahasrasthūṇam sahasrasthūṇe sahasrasthūṇāni
Vocativesahasrasthūṇa sahasrasthūṇe sahasrasthūṇāni
Accusativesahasrasthūṇam sahasrasthūṇe sahasrasthūṇāni
Instrumentalsahasrasthūṇena sahasrasthūṇābhyām sahasrasthūṇaiḥ
Dativesahasrasthūṇāya sahasrasthūṇābhyām sahasrasthūṇebhyaḥ
Ablativesahasrasthūṇāt sahasrasthūṇābhyām sahasrasthūṇebhyaḥ
Genitivesahasrasthūṇasya sahasrasthūṇayoḥ sahasrasthūṇānām
Locativesahasrasthūṇe sahasrasthūṇayoḥ sahasrasthūṇeṣu

Compound sahasrasthūṇa -

Adverb -sahasrasthūṇam -sahasrasthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria