Declension table of ?sahasrasthūṇa

Deva

MasculineSingularDualPlural
Nominativesahasrasthūṇaḥ sahasrasthūṇau sahasrasthūṇāḥ
Vocativesahasrasthūṇa sahasrasthūṇau sahasrasthūṇāḥ
Accusativesahasrasthūṇam sahasrasthūṇau sahasrasthūṇān
Instrumentalsahasrasthūṇena sahasrasthūṇābhyām sahasrasthūṇaiḥ sahasrasthūṇebhiḥ
Dativesahasrasthūṇāya sahasrasthūṇābhyām sahasrasthūṇebhyaḥ
Ablativesahasrasthūṇāt sahasrasthūṇābhyām sahasrasthūṇebhyaḥ
Genitivesahasrasthūṇasya sahasrasthūṇayoḥ sahasrasthūṇānām
Locativesahasrasthūṇe sahasrasthūṇayoḥ sahasrasthūṇeṣu

Compound sahasrasthūṇa -

Adverb -sahasrasthūṇam -sahasrasthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria