Declension table of ?sahasrasīta

Deva

NeuterSingularDualPlural
Nominativesahasrasītam sahasrasīte sahasrasītāni
Vocativesahasrasīta sahasrasīte sahasrasītāni
Accusativesahasrasītam sahasrasīte sahasrasītāni
Instrumentalsahasrasītena sahasrasītābhyām sahasrasītaiḥ
Dativesahasrasītāya sahasrasītābhyām sahasrasītebhyaḥ
Ablativesahasrasītāt sahasrasītābhyām sahasrasītebhyaḥ
Genitivesahasrasītasya sahasrasītayoḥ sahasrasītānām
Locativesahasrasīte sahasrasītayoḥ sahasrasīteṣu

Compound sahasrasīta -

Adverb -sahasrasītam -sahasrasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria