Declension table of ?sahasrasīta

Deva

MasculineSingularDualPlural
Nominativesahasrasītaḥ sahasrasītau sahasrasītāḥ
Vocativesahasrasīta sahasrasītau sahasrasītāḥ
Accusativesahasrasītam sahasrasītau sahasrasītān
Instrumentalsahasrasītena sahasrasītābhyām sahasrasītaiḥ sahasrasītebhiḥ
Dativesahasrasītāya sahasrasītābhyām sahasrasītebhyaḥ
Ablativesahasrasītāt sahasrasītābhyām sahasrasītebhyaḥ
Genitivesahasrasītasya sahasrasītayoḥ sahasrasītānām
Locativesahasrasīte sahasrasītayoḥ sahasrasīteṣu

Compound sahasrasīta -

Adverb -sahasrasītam -sahasrasītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria