Declension table of ?sahasrasava

Deva

NeuterSingularDualPlural
Nominativesahasrasavam sahasrasave sahasrasavāni
Vocativesahasrasava sahasrasave sahasrasavāni
Accusativesahasrasavam sahasrasave sahasrasavāni
Instrumentalsahasrasavena sahasrasavābhyām sahasrasavaiḥ
Dativesahasrasavāya sahasrasavābhyām sahasrasavebhyaḥ
Ablativesahasrasavāt sahasrasavābhyām sahasrasavebhyaḥ
Genitivesahasrasavasya sahasrasavayoḥ sahasrasavānām
Locativesahasrasave sahasrasavayoḥ sahasrasaveṣu

Compound sahasrasava -

Adverb -sahasrasavam -sahasrasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria