Declension table of ?sahasrasava

Deva

MasculineSingularDualPlural
Nominativesahasrasavaḥ sahasrasavau sahasrasavāḥ
Vocativesahasrasava sahasrasavau sahasrasavāḥ
Accusativesahasrasavam sahasrasavau sahasrasavān
Instrumentalsahasrasavena sahasrasavābhyām sahasrasavaiḥ sahasrasavebhiḥ
Dativesahasrasavāya sahasrasavābhyām sahasrasavebhyaḥ
Ablativesahasrasavāt sahasrasavābhyām sahasrasavebhyaḥ
Genitivesahasrasavasya sahasrasavayoḥ sahasrasavānām
Locativesahasrasave sahasrasavayoḥ sahasrasaveṣu

Compound sahasrasava -

Adverb -sahasrasavam -sahasrasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria