Declension table of ?sahasrasammitā

Deva

FeminineSingularDualPlural
Nominativesahasrasammitā sahasrasammite sahasrasammitāḥ
Vocativesahasrasammite sahasrasammite sahasrasammitāḥ
Accusativesahasrasammitām sahasrasammite sahasrasammitāḥ
Instrumentalsahasrasammitayā sahasrasammitābhyām sahasrasammitābhiḥ
Dativesahasrasammitāyai sahasrasammitābhyām sahasrasammitābhyaḥ
Ablativesahasrasammitāyāḥ sahasrasammitābhyām sahasrasammitābhyaḥ
Genitivesahasrasammitāyāḥ sahasrasammitayoḥ sahasrasammitānām
Locativesahasrasammitāyām sahasrasammitayoḥ sahasrasammitāsu

Adverb -sahasrasammitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria