Declension table of ?sahasrasammita

Deva

NeuterSingularDualPlural
Nominativesahasrasammitam sahasrasammite sahasrasammitāni
Vocativesahasrasammita sahasrasammite sahasrasammitāni
Accusativesahasrasammitam sahasrasammite sahasrasammitāni
Instrumentalsahasrasammitena sahasrasammitābhyām sahasrasammitaiḥ
Dativesahasrasammitāya sahasrasammitābhyām sahasrasammitebhyaḥ
Ablativesahasrasammitāt sahasrasammitābhyām sahasrasammitebhyaḥ
Genitivesahasrasammitasya sahasrasammitayoḥ sahasrasammitānām
Locativesahasrasammite sahasrasammitayoḥ sahasrasammiteṣu

Compound sahasrasammita -

Adverb -sahasrasammitam -sahasrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria