Declension table of ?sahasrasammita

Deva

MasculineSingularDualPlural
Nominativesahasrasammitaḥ sahasrasammitau sahasrasammitāḥ
Vocativesahasrasammita sahasrasammitau sahasrasammitāḥ
Accusativesahasrasammitam sahasrasammitau sahasrasammitān
Instrumentalsahasrasammitena sahasrasammitābhyām sahasrasammitaiḥ sahasrasammitebhiḥ
Dativesahasrasammitāya sahasrasammitābhyām sahasrasammitebhyaḥ
Ablativesahasrasammitāt sahasrasammitābhyām sahasrasammitebhyaḥ
Genitivesahasrasammitasya sahasrasammitayoḥ sahasrasammitānām
Locativesahasrasammite sahasrasammitayoḥ sahasrasammiteṣu

Compound sahasrasammita -

Adverb -sahasrasammitam -sahasrasammitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria