Declension table of ?sahasrasama

Deva

NeuterSingularDualPlural
Nominativesahasrasamam sahasrasame sahasrasamāni
Vocativesahasrasama sahasrasame sahasrasamāni
Accusativesahasrasamam sahasrasame sahasrasamāni
Instrumentalsahasrasamena sahasrasamābhyām sahasrasamaiḥ
Dativesahasrasamāya sahasrasamābhyām sahasrasamebhyaḥ
Ablativesahasrasamāt sahasrasamābhyām sahasrasamebhyaḥ
Genitivesahasrasamasya sahasrasamayoḥ sahasrasamānām
Locativesahasrasame sahasrasamayoḥ sahasrasameṣu

Compound sahasrasama -

Adverb -sahasrasamam -sahasrasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria