Declension table of ?sahasrasama

Deva

MasculineSingularDualPlural
Nominativesahasrasamaḥ sahasrasamau sahasrasamāḥ
Vocativesahasrasama sahasrasamau sahasrasamāḥ
Accusativesahasrasamam sahasrasamau sahasrasamān
Instrumentalsahasrasamena sahasrasamābhyām sahasrasamaiḥ sahasrasamebhiḥ
Dativesahasrasamāya sahasrasamābhyām sahasrasamebhyaḥ
Ablativesahasrasamāt sahasrasamābhyām sahasrasamebhyaḥ
Genitivesahasrasamasya sahasrasamayoḥ sahasrasamānām
Locativesahasrasame sahasrasamayoḥ sahasrasameṣu

Compound sahasrasama -

Adverb -sahasrasamam -sahasrasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria