Declension table of ?sahasrasāva

Deva

MasculineSingularDualPlural
Nominativesahasrasāvaḥ sahasrasāvau sahasrasāvāḥ
Vocativesahasrasāva sahasrasāvau sahasrasāvāḥ
Accusativesahasrasāvam sahasrasāvau sahasrasāvān
Instrumentalsahasrasāvena sahasrasāvābhyām sahasrasāvaiḥ sahasrasāvebhiḥ
Dativesahasrasāvāya sahasrasāvābhyām sahasrasāvebhyaḥ
Ablativesahasrasāvāt sahasrasāvābhyām sahasrasāvebhyaḥ
Genitivesahasrasāvasya sahasrasāvayoḥ sahasrasāvānām
Locativesahasrasāve sahasrasāvayoḥ sahasrasāveṣu

Compound sahasrasāva -

Adverb -sahasrasāvam -sahasrasāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria