Declension table of ?sahasrasaṅkhyākā

Deva

FeminineSingularDualPlural
Nominativesahasrasaṅkhyākā sahasrasaṅkhyāke sahasrasaṅkhyākāḥ
Vocativesahasrasaṅkhyāke sahasrasaṅkhyāke sahasrasaṅkhyākāḥ
Accusativesahasrasaṅkhyākām sahasrasaṅkhyāke sahasrasaṅkhyākāḥ
Instrumentalsahasrasaṅkhyākayā sahasrasaṅkhyākābhyām sahasrasaṅkhyākābhiḥ
Dativesahasrasaṅkhyākāyai sahasrasaṅkhyākābhyām sahasrasaṅkhyākābhyaḥ
Ablativesahasrasaṅkhyākāyāḥ sahasrasaṅkhyākābhyām sahasrasaṅkhyākābhyaḥ
Genitivesahasrasaṅkhyākāyāḥ sahasrasaṅkhyākayoḥ sahasrasaṅkhyākānām
Locativesahasrasaṅkhyākāyām sahasrasaṅkhyākayoḥ sahasrasaṅkhyākāsu

Adverb -sahasrasaṅkhyākam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria