Declension table of ?sahasrasaṅkhyāka

Deva

MasculineSingularDualPlural
Nominativesahasrasaṅkhyākaḥ sahasrasaṅkhyākau sahasrasaṅkhyākāḥ
Vocativesahasrasaṅkhyāka sahasrasaṅkhyākau sahasrasaṅkhyākāḥ
Accusativesahasrasaṅkhyākam sahasrasaṅkhyākau sahasrasaṅkhyākān
Instrumentalsahasrasaṅkhyākena sahasrasaṅkhyākābhyām sahasrasaṅkhyākaiḥ sahasrasaṅkhyākebhiḥ
Dativesahasrasaṅkhyākāya sahasrasaṅkhyākābhyām sahasrasaṅkhyākebhyaḥ
Ablativesahasrasaṅkhyākāt sahasrasaṅkhyākābhyām sahasrasaṅkhyākebhyaḥ
Genitivesahasrasaṅkhyākasya sahasrasaṅkhyākayoḥ sahasrasaṅkhyākānām
Locativesahasrasaṅkhyāke sahasrasaṅkhyākayoḥ sahasrasaṅkhyākeṣu

Compound sahasrasaṅkhyāka -

Adverb -sahasrasaṅkhyākam -sahasrasaṅkhyākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria