Declension table of ?sahasraroman

Deva

NeuterSingularDualPlural
Nominativesahasraroma sahasraromṇī sahasraromāṇi
Vocativesahasraroman sahasraroma sahasraromṇī sahasraromāṇi
Accusativesahasraroma sahasraromṇī sahasraromāṇi
Instrumentalsahasraromṇā sahasraromabhyām sahasraromabhiḥ
Dativesahasraromṇe sahasraromabhyām sahasraromabhyaḥ
Ablativesahasraromṇaḥ sahasraromabhyām sahasraromabhyaḥ
Genitivesahasraromṇaḥ sahasraromṇoḥ sahasraromṇām
Locativesahasraromṇi sahasraromaṇi sahasraromṇoḥ sahasraromasu

Compound sahasraroma -

Adverb -sahasraroma -sahasraromam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria