Declension table of ?sahasraprakāra

Deva

NeuterSingularDualPlural
Nominativesahasraprakāram sahasraprakāre sahasraprakārāṇi
Vocativesahasraprakāra sahasraprakāre sahasraprakārāṇi
Accusativesahasraprakāram sahasraprakāre sahasraprakārāṇi
Instrumentalsahasraprakāreṇa sahasraprakārābhyām sahasraprakāraiḥ
Dativesahasraprakārāya sahasraprakārābhyām sahasraprakārebhyaḥ
Ablativesahasraprakārāt sahasraprakārābhyām sahasraprakārebhyaḥ
Genitivesahasraprakārasya sahasraprakārayoḥ sahasraprakārāṇām
Locativesahasraprakāre sahasraprakārayoḥ sahasraprakāreṣu

Compound sahasraprakāra -

Adverb -sahasraprakāram -sahasraprakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria