Declension table of ?sahasrapradhana

Deva

NeuterSingularDualPlural
Nominativesahasrapradhanam sahasrapradhane sahasrapradhanāni
Vocativesahasrapradhana sahasrapradhane sahasrapradhanāni
Accusativesahasrapradhanam sahasrapradhane sahasrapradhanāni
Instrumentalsahasrapradhanena sahasrapradhanābhyām sahasrapradhanaiḥ
Dativesahasrapradhanāya sahasrapradhanābhyām sahasrapradhanebhyaḥ
Ablativesahasrapradhanāt sahasrapradhanābhyām sahasrapradhanebhyaḥ
Genitivesahasrapradhanasya sahasrapradhanayoḥ sahasrapradhanānām
Locativesahasrapradhane sahasrapradhanayoḥ sahasrapradhaneṣu

Compound sahasrapradhana -

Adverb -sahasrapradhanam -sahasrapradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria