Declension table of ?sahasrapradhana

Deva

MasculineSingularDualPlural
Nominativesahasrapradhanaḥ sahasrapradhanau sahasrapradhanāḥ
Vocativesahasrapradhana sahasrapradhanau sahasrapradhanāḥ
Accusativesahasrapradhanam sahasrapradhanau sahasrapradhanān
Instrumentalsahasrapradhanena sahasrapradhanābhyām sahasrapradhanaiḥ sahasrapradhanebhiḥ
Dativesahasrapradhanāya sahasrapradhanābhyām sahasrapradhanebhyaḥ
Ablativesahasrapradhanāt sahasrapradhanābhyām sahasrapradhanebhyaḥ
Genitivesahasrapradhanasya sahasrapradhanayoḥ sahasrapradhanānām
Locativesahasrapradhane sahasrapradhanayoḥ sahasrapradhaneṣu

Compound sahasrapradhana -

Adverb -sahasrapradhanam -sahasrapradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria