Declension table of ?sahasraprāṇa

Deva

NeuterSingularDualPlural
Nominativesahasraprāṇam sahasraprāṇe sahasraprāṇāni
Vocativesahasraprāṇa sahasraprāṇe sahasraprāṇāni
Accusativesahasraprāṇam sahasraprāṇe sahasraprāṇāni
Instrumentalsahasraprāṇena sahasraprāṇābhyām sahasraprāṇaiḥ
Dativesahasraprāṇāya sahasraprāṇābhyām sahasraprāṇebhyaḥ
Ablativesahasraprāṇāt sahasraprāṇābhyām sahasraprāṇebhyaḥ
Genitivesahasraprāṇasya sahasraprāṇayoḥ sahasraprāṇānām
Locativesahasraprāṇe sahasraprāṇayoḥ sahasraprāṇeṣu

Compound sahasraprāṇa -

Adverb -sahasraprāṇam -sahasraprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria