Declension table of ?sahasraprāṇa

Deva

MasculineSingularDualPlural
Nominativesahasraprāṇaḥ sahasraprāṇau sahasraprāṇāḥ
Vocativesahasraprāṇa sahasraprāṇau sahasraprāṇāḥ
Accusativesahasraprāṇam sahasraprāṇau sahasraprāṇān
Instrumentalsahasraprāṇena sahasraprāṇābhyām sahasraprāṇaiḥ sahasraprāṇebhiḥ
Dativesahasraprāṇāya sahasraprāṇābhyām sahasraprāṇebhyaḥ
Ablativesahasraprāṇāt sahasraprāṇābhyām sahasraprāṇebhyaḥ
Genitivesahasraprāṇasya sahasraprāṇayoḥ sahasraprāṇānām
Locativesahasraprāṇe sahasraprāṇayoḥ sahasraprāṇeṣu

Compound sahasraprāṇa -

Adverb -sahasraprāṇam -sahasraprāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria