Declension table of ?sahasrapoṣya

Deva

NeuterSingularDualPlural
Nominativesahasrapoṣyam sahasrapoṣye sahasrapoṣyāṇi
Vocativesahasrapoṣya sahasrapoṣye sahasrapoṣyāṇi
Accusativesahasrapoṣyam sahasrapoṣye sahasrapoṣyāṇi
Instrumentalsahasrapoṣyeṇa sahasrapoṣyābhyām sahasrapoṣyaiḥ
Dativesahasrapoṣyāya sahasrapoṣyābhyām sahasrapoṣyebhyaḥ
Ablativesahasrapoṣyāt sahasrapoṣyābhyām sahasrapoṣyebhyaḥ
Genitivesahasrapoṣyasya sahasrapoṣyayoḥ sahasrapoṣyāṇām
Locativesahasrapoṣye sahasrapoṣyayoḥ sahasrapoṣyeṣu

Compound sahasrapoṣya -

Adverb -sahasrapoṣyam -sahasrapoṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria