Declension table of ?sahasrapoṣin

Deva

MasculineSingularDualPlural
Nominativesahasrapoṣī sahasrapoṣiṇau sahasrapoṣiṇaḥ
Vocativesahasrapoṣin sahasrapoṣiṇau sahasrapoṣiṇaḥ
Accusativesahasrapoṣiṇam sahasrapoṣiṇau sahasrapoṣiṇaḥ
Instrumentalsahasrapoṣiṇā sahasrapoṣibhyām sahasrapoṣibhiḥ
Dativesahasrapoṣiṇe sahasrapoṣibhyām sahasrapoṣibhyaḥ
Ablativesahasrapoṣiṇaḥ sahasrapoṣibhyām sahasrapoṣibhyaḥ
Genitivesahasrapoṣiṇaḥ sahasrapoṣiṇoḥ sahasrapoṣiṇām
Locativesahasrapoṣiṇi sahasrapoṣiṇoḥ sahasrapoṣiṣu

Compound sahasrapoṣi -

Adverb -sahasrapoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria