Declension table of ?sahasrapoṣapuṣi

Deva

NeuterSingularDualPlural
Nominativesahasrapoṣapuṣi sahasrapoṣapuṣiṇī sahasrapoṣapuṣīṇi
Vocativesahasrapoṣapuṣi sahasrapoṣapuṣiṇī sahasrapoṣapuṣīṇi
Accusativesahasrapoṣapuṣi sahasrapoṣapuṣiṇī sahasrapoṣapuṣīṇi
Instrumentalsahasrapoṣapuṣiṇā sahasrapoṣapuṣibhyām sahasrapoṣapuṣibhiḥ
Dativesahasrapoṣapuṣiṇe sahasrapoṣapuṣibhyām sahasrapoṣapuṣibhyaḥ
Ablativesahasrapoṣapuṣiṇaḥ sahasrapoṣapuṣibhyām sahasrapoṣapuṣibhyaḥ
Genitivesahasrapoṣapuṣiṇaḥ sahasrapoṣapuṣiṇoḥ sahasrapoṣapuṣīṇām
Locativesahasrapoṣapuṣiṇi sahasrapoṣapuṣiṇoḥ sahasrapoṣapuṣiṣu

Compound sahasrapoṣapuṣi -

Adverb -sahasrapoṣapuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria