Declension table of ?sahasrapoṣakāmā

Deva

FeminineSingularDualPlural
Nominativesahasrapoṣakāmā sahasrapoṣakāme sahasrapoṣakāmāḥ
Vocativesahasrapoṣakāme sahasrapoṣakāme sahasrapoṣakāmāḥ
Accusativesahasrapoṣakāmām sahasrapoṣakāme sahasrapoṣakāmāḥ
Instrumentalsahasrapoṣakāmayā sahasrapoṣakāmābhyām sahasrapoṣakāmābhiḥ
Dativesahasrapoṣakāmāyai sahasrapoṣakāmābhyām sahasrapoṣakāmābhyaḥ
Ablativesahasrapoṣakāmāyāḥ sahasrapoṣakāmābhyām sahasrapoṣakāmābhyaḥ
Genitivesahasrapoṣakāmāyāḥ sahasrapoṣakāmayoḥ sahasrapoṣakāmāṇām
Locativesahasrapoṣakāmāyām sahasrapoṣakāmayoḥ sahasrapoṣakāmāsu

Adverb -sahasrapoṣakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria