Declension table of ?sahasrapoṣa

Deva

NeuterSingularDualPlural
Nominativesahasrapoṣam sahasrapoṣe sahasrapoṣāṇi
Vocativesahasrapoṣa sahasrapoṣe sahasrapoṣāṇi
Accusativesahasrapoṣam sahasrapoṣe sahasrapoṣāṇi
Instrumentalsahasrapoṣeṇa sahasrapoṣābhyām sahasrapoṣaiḥ
Dativesahasrapoṣāya sahasrapoṣābhyām sahasrapoṣebhyaḥ
Ablativesahasrapoṣāt sahasrapoṣābhyām sahasrapoṣebhyaḥ
Genitivesahasrapoṣasya sahasrapoṣayoḥ sahasrapoṣāṇām
Locativesahasrapoṣe sahasrapoṣayoḥ sahasrapoṣeṣu

Compound sahasrapoṣa -

Adverb -sahasrapoṣam -sahasrapoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria