Declension table of ?sahasrapattrābharaṇā

Deva

FeminineSingularDualPlural
Nominativesahasrapattrābharaṇā sahasrapattrābharaṇe sahasrapattrābharaṇāḥ
Vocativesahasrapattrābharaṇe sahasrapattrābharaṇe sahasrapattrābharaṇāḥ
Accusativesahasrapattrābharaṇām sahasrapattrābharaṇe sahasrapattrābharaṇāḥ
Instrumentalsahasrapattrābharaṇayā sahasrapattrābharaṇābhyām sahasrapattrābharaṇābhiḥ
Dativesahasrapattrābharaṇāyai sahasrapattrābharaṇābhyām sahasrapattrābharaṇābhyaḥ
Ablativesahasrapattrābharaṇāyāḥ sahasrapattrābharaṇābhyām sahasrapattrābharaṇābhyaḥ
Genitivesahasrapattrābharaṇāyāḥ sahasrapattrābharaṇayoḥ sahasrapattrābharaṇānām
Locativesahasrapattrābharaṇāyām sahasrapattrābharaṇayoḥ sahasrapattrābharaṇāsu

Adverb -sahasrapattrābharaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria